Declension table of ?pṛthakpada

Deva

NeuterSingularDualPlural
Nominativepṛthakpadam pṛthakpade pṛthakpadāni
Vocativepṛthakpada pṛthakpade pṛthakpadāni
Accusativepṛthakpadam pṛthakpade pṛthakpadāni
Instrumentalpṛthakpadena pṛthakpadābhyām pṛthakpadaiḥ
Dativepṛthakpadāya pṛthakpadābhyām pṛthakpadebhyaḥ
Ablativepṛthakpadāt pṛthakpadābhyām pṛthakpadebhyaḥ
Genitivepṛthakpadasya pṛthakpadayoḥ pṛthakpadānām
Locativepṛthakpade pṛthakpadayoḥ pṛthakpadeṣu

Compound pṛthakpada -

Adverb -pṛthakpadam -pṛthakpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria