Declension table of ?pṛthakkāma

Deva

NeuterSingularDualPlural
Nominativepṛthakkāmam pṛthakkāme pṛthakkāmāni
Vocativepṛthakkāma pṛthakkāme pṛthakkāmāni
Accusativepṛthakkāmam pṛthakkāme pṛthakkāmāni
Instrumentalpṛthakkāmena pṛthakkāmābhyām pṛthakkāmaiḥ
Dativepṛthakkāmāya pṛthakkāmābhyām pṛthakkāmebhyaḥ
Ablativepṛthakkāmāt pṛthakkāmābhyām pṛthakkāmebhyaḥ
Genitivepṛthakkāmasya pṛthakkāmayoḥ pṛthakkāmānām
Locativepṛthakkāme pṛthakkāmayoḥ pṛthakkāmeṣu

Compound pṛthakkāma -

Adverb -pṛthakkāmam -pṛthakkāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria