Declension table of ?pṛthakkṛti

Deva

FeminineSingularDualPlural
Nominativepṛthakkṛtiḥ pṛthakkṛtī pṛthakkṛtayaḥ
Vocativepṛthakkṛte pṛthakkṛtī pṛthakkṛtayaḥ
Accusativepṛthakkṛtim pṛthakkṛtī pṛthakkṛtīḥ
Instrumentalpṛthakkṛtyā pṛthakkṛtibhyām pṛthakkṛtibhiḥ
Dativepṛthakkṛtyai pṛthakkṛtaye pṛthakkṛtibhyām pṛthakkṛtibhyaḥ
Ablativepṛthakkṛtyāḥ pṛthakkṛteḥ pṛthakkṛtibhyām pṛthakkṛtibhyaḥ
Genitivepṛthakkṛtyāḥ pṛthakkṛteḥ pṛthakkṛtyoḥ pṛthakkṛtīnām
Locativepṛthakkṛtyām pṛthakkṛtau pṛthakkṛtyoḥ pṛthakkṛtiṣu

Compound pṛthakkṛti -

Adverb -pṛthakkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria