Declension table of ?pṛthagvarṣa

Deva

NeuterSingularDualPlural
Nominativepṛthagvarṣam pṛthagvarṣe pṛthagvarṣāṇi
Vocativepṛthagvarṣa pṛthagvarṣe pṛthagvarṣāṇi
Accusativepṛthagvarṣam pṛthagvarṣe pṛthagvarṣāṇi
Instrumentalpṛthagvarṣeṇa pṛthagvarṣābhyām pṛthagvarṣaiḥ
Dativepṛthagvarṣāya pṛthagvarṣābhyām pṛthagvarṣebhyaḥ
Ablativepṛthagvarṣāt pṛthagvarṣābhyām pṛthagvarṣebhyaḥ
Genitivepṛthagvarṣasya pṛthagvarṣayoḥ pṛthagvarṣāṇām
Locativepṛthagvarṣe pṛthagvarṣayoḥ pṛthagvarṣeṣu

Compound pṛthagvarṣa -

Adverb -pṛthagvarṣam -pṛthagvarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria