Declension table of ?pṛthagvādin

Deva

MasculineSingularDualPlural
Nominativepṛthagvādī pṛthagvādinau pṛthagvādinaḥ
Vocativepṛthagvādin pṛthagvādinau pṛthagvādinaḥ
Accusativepṛthagvādinam pṛthagvādinau pṛthagvādinaḥ
Instrumentalpṛthagvādinā pṛthagvādibhyām pṛthagvādibhiḥ
Dativepṛthagvādine pṛthagvādibhyām pṛthagvādibhyaḥ
Ablativepṛthagvādinaḥ pṛthagvādibhyām pṛthagvādibhyaḥ
Genitivepṛthagvādinaḥ pṛthagvādinoḥ pṛthagvādinām
Locativepṛthagvādini pṛthagvādinoḥ pṛthagvādiṣu

Compound pṛthagvādi -

Adverb -pṛthagvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria