Declension table of ?pṛthagguṇa

Deva

MasculineSingularDualPlural
Nominativepṛthagguṇaḥ pṛthagguṇau pṛthagguṇāḥ
Vocativepṛthagguṇa pṛthagguṇau pṛthagguṇāḥ
Accusativepṛthagguṇam pṛthagguṇau pṛthagguṇān
Instrumentalpṛthagguṇena pṛthagguṇābhyām pṛthagguṇaiḥ pṛthagguṇebhiḥ
Dativepṛthagguṇāya pṛthagguṇābhyām pṛthagguṇebhyaḥ
Ablativepṛthagguṇāt pṛthagguṇābhyām pṛthagguṇebhyaḥ
Genitivepṛthagguṇasya pṛthagguṇayoḥ pṛthagguṇānām
Locativepṛthagguṇe pṛthagguṇayoḥ pṛthagguṇeṣu

Compound pṛthagguṇa -

Adverb -pṛthagguṇam -pṛthagguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria