Declension table of ?pṛthagdvāra

Deva

NeuterSingularDualPlural
Nominativepṛthagdvāram pṛthagdvāre pṛthagdvārāṇi
Vocativepṛthagdvāra pṛthagdvāre pṛthagdvārāṇi
Accusativepṛthagdvāram pṛthagdvāre pṛthagdvārāṇi
Instrumentalpṛthagdvāreṇa pṛthagdvārābhyām pṛthagdvāraiḥ
Dativepṛthagdvārāya pṛthagdvārābhyām pṛthagdvārebhyaḥ
Ablativepṛthagdvārāt pṛthagdvārābhyām pṛthagdvārebhyaḥ
Genitivepṛthagdvārasya pṛthagdvārayoḥ pṛthagdvārāṇām
Locativepṛthagdvāre pṛthagdvārayoḥ pṛthagdvāreṣu

Compound pṛthagdvāra -

Adverb -pṛthagdvāram -pṛthagdvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria