Declension table of ?pṛthagdevatā

Deva

FeminineSingularDualPlural
Nominativepṛthagdevatā pṛthagdevate pṛthagdevatāḥ
Vocativepṛthagdevate pṛthagdevate pṛthagdevatāḥ
Accusativepṛthagdevatām pṛthagdevate pṛthagdevatāḥ
Instrumentalpṛthagdevatayā pṛthagdevatābhyām pṛthagdevatābhiḥ
Dativepṛthagdevatāyai pṛthagdevatābhyām pṛthagdevatābhyaḥ
Ablativepṛthagdevatāyāḥ pṛthagdevatābhyām pṛthagdevatābhyaḥ
Genitivepṛthagdevatāyāḥ pṛthagdevatayoḥ pṛthagdevatānām
Locativepṛthagdevatāyām pṛthagdevatayoḥ pṛthagdevatāsu

Adverb -pṛthagdevatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria