Declension table of ?pṛthagbhūtā

Deva

FeminineSingularDualPlural
Nominativepṛthagbhūtā pṛthagbhūte pṛthagbhūtāḥ
Vocativepṛthagbhūte pṛthagbhūte pṛthagbhūtāḥ
Accusativepṛthagbhūtām pṛthagbhūte pṛthagbhūtāḥ
Instrumentalpṛthagbhūtayā pṛthagbhūtābhyām pṛthagbhūtābhiḥ
Dativepṛthagbhūtāyai pṛthagbhūtābhyām pṛthagbhūtābhyaḥ
Ablativepṛthagbhūtāyāḥ pṛthagbhūtābhyām pṛthagbhūtābhyaḥ
Genitivepṛthagbhūtāyāḥ pṛthagbhūtayoḥ pṛthagbhūtānām
Locativepṛthagbhūtāyām pṛthagbhūtayoḥ pṛthagbhūtāsu

Adverb -pṛthagbhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria