Declension table of ?pṛthagarthatā

Deva

FeminineSingularDualPlural
Nominativepṛthagarthatā pṛthagarthate pṛthagarthatāḥ
Vocativepṛthagarthate pṛthagarthate pṛthagarthatāḥ
Accusativepṛthagarthatām pṛthagarthate pṛthagarthatāḥ
Instrumentalpṛthagarthatayā pṛthagarthatābhyām pṛthagarthatābhiḥ
Dativepṛthagarthatāyai pṛthagarthatābhyām pṛthagarthatābhyaḥ
Ablativepṛthagarthatāyāḥ pṛthagarthatābhyām pṛthagarthatābhyaḥ
Genitivepṛthagarthatāyāḥ pṛthagarthatayoḥ pṛthagarthatānām
Locativepṛthagarthatāyām pṛthagarthatayoḥ pṛthagarthatāsu

Adverb -pṛthagarthatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria