Declension table of ?pṛthagartha

Deva

NeuterSingularDualPlural
Nominativepṛthagartham pṛthagarthe pṛthagarthāni
Vocativepṛthagartha pṛthagarthe pṛthagarthāni
Accusativepṛthagartham pṛthagarthe pṛthagarthāni
Instrumentalpṛthagarthena pṛthagarthābhyām pṛthagarthaiḥ
Dativepṛthagarthāya pṛthagarthābhyām pṛthagarthebhyaḥ
Ablativepṛthagarthāt pṛthagarthābhyām pṛthagarthebhyaḥ
Genitivepṛthagarthasya pṛthagarthayoḥ pṛthagarthānām
Locativepṛthagarthe pṛthagarthayoḥ pṛthagartheṣu

Compound pṛthagartha -

Adverb -pṛthagartham -pṛthagarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria