Declension table of ?pṛthagātman

Deva

NeuterSingularDualPlural
Nominativepṛthagātma pṛthagātmanī pṛthagātmāni
Vocativepṛthagātman pṛthagātma pṛthagātmanī pṛthagātmāni
Accusativepṛthagātma pṛthagātmanī pṛthagātmāni
Instrumentalpṛthagātmanā pṛthagātmabhyām pṛthagātmabhiḥ
Dativepṛthagātmane pṛthagātmabhyām pṛthagātmabhyaḥ
Ablativepṛthagātmanaḥ pṛthagātmabhyām pṛthagātmabhyaḥ
Genitivepṛthagātmanaḥ pṛthagātmanoḥ pṛthagātmanām
Locativepṛthagātmani pṛthagātmanoḥ pṛthagātmasu

Compound pṛthagātma -

Adverb -pṛthagātma -pṛthagātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria