Declension table of ?pṛthagālaya

Deva

MasculineSingularDualPlural
Nominativepṛthagālayaḥ pṛthagālayau pṛthagālayāḥ
Vocativepṛthagālaya pṛthagālayau pṛthagālayāḥ
Accusativepṛthagālayam pṛthagālayau pṛthagālayān
Instrumentalpṛthagālayena pṛthagālayābhyām pṛthagālayaiḥ pṛthagālayebhiḥ
Dativepṛthagālayāya pṛthagālayābhyām pṛthagālayebhyaḥ
Ablativepṛthagālayāt pṛthagālayābhyām pṛthagālayebhyaḥ
Genitivepṛthagālayasya pṛthagālayayoḥ pṛthagālayānām
Locativepṛthagālaye pṛthagālayayoḥ pṛthagālayeṣu

Compound pṛthagālaya -

Adverb -pṛthagālayam -pṛthagālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria