Declension table of ?pṛthāśva

Deva

MasculineSingularDualPlural
Nominativepṛthāśvaḥ pṛthāśvau pṛthāśvāḥ
Vocativepṛthāśva pṛthāśvau pṛthāśvāḥ
Accusativepṛthāśvam pṛthāśvau pṛthāśvān
Instrumentalpṛthāśvena pṛthāśvābhyām pṛthāśvaiḥ pṛthāśvebhiḥ
Dativepṛthāśvāya pṛthāśvābhyām pṛthāśvebhyaḥ
Ablativepṛthāśvāt pṛthāśvābhyām pṛthāśvebhyaḥ
Genitivepṛthāśvasya pṛthāśvayoḥ pṛthāśvānām
Locativepṛthāśve pṛthāśvayoḥ pṛthāśveṣu

Compound pṛthāśva -

Adverb -pṛthāśvam -pṛthāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria