Declension table of ?pṛtanāṣāhya

Deva

NeuterSingularDualPlural
Nominativepṛtanāṣāhyam pṛtanāṣāhye pṛtanāṣāhyāṇi
Vocativepṛtanāṣāhya pṛtanāṣāhye pṛtanāṣāhyāṇi
Accusativepṛtanāṣāhyam pṛtanāṣāhye pṛtanāṣāhyāṇi
Instrumentalpṛtanāṣāhyeṇa pṛtanāṣāhyābhyām pṛtanāṣāhyaiḥ
Dativepṛtanāṣāhyāya pṛtanāṣāhyābhyām pṛtanāṣāhyebhyaḥ
Ablativepṛtanāṣāhyāt pṛtanāṣāhyābhyām pṛtanāṣāhyebhyaḥ
Genitivepṛtanāṣāhyasya pṛtanāṣāhyayoḥ pṛtanāṣāhyāṇām
Locativepṛtanāṣāhye pṛtanāṣāhyayoḥ pṛtanāṣāhyeṣu

Compound pṛtanāṣāhya -

Adverb -pṛtanāṣāhyam -pṛtanāṣāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria