Declension table of ?pṛkṣayāma

Deva

MasculineSingularDualPlural
Nominativepṛkṣayāmaḥ pṛkṣayāmau pṛkṣayāmāḥ
Vocativepṛkṣayāma pṛkṣayāmau pṛkṣayāmāḥ
Accusativepṛkṣayāmam pṛkṣayāmau pṛkṣayāmān
Instrumentalpṛkṣayāmeṇa pṛkṣayāmābhyām pṛkṣayāmaiḥ pṛkṣayāmebhiḥ
Dativepṛkṣayāmāya pṛkṣayāmābhyām pṛkṣayāmebhyaḥ
Ablativepṛkṣayāmāt pṛkṣayāmābhyām pṛkṣayāmebhyaḥ
Genitivepṛkṣayāmasya pṛkṣayāmayoḥ pṛkṣayāmāṇām
Locativepṛkṣayāme pṛkṣayāmayoḥ pṛkṣayāmeṣu

Compound pṛkṣayāma -

Adverb -pṛkṣayāmam -pṛkṣayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria