Declension table of ?pṛṣotthāna

Deva

NeuterSingularDualPlural
Nominativepṛṣotthānam pṛṣotthāne pṛṣotthānāni
Vocativepṛṣotthāna pṛṣotthāne pṛṣotthānāni
Accusativepṛṣotthānam pṛṣotthāne pṛṣotthānāni
Instrumentalpṛṣotthānena pṛṣotthānābhyām pṛṣotthānaiḥ
Dativepṛṣotthānāya pṛṣotthānābhyām pṛṣotthānebhyaḥ
Ablativepṛṣotthānāt pṛṣotthānābhyām pṛṣotthānebhyaḥ
Genitivepṛṣotthānasya pṛṣotthānayoḥ pṛṣotthānānām
Locativepṛṣotthāne pṛṣotthānayoḥ pṛṣotthāneṣu

Compound pṛṣotthāna -

Adverb -pṛṣotthānam -pṛṣotthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria