Declension table of pṛṣodara

Deva

MasculineSingularDualPlural
Nominativepṛṣodaraḥ pṛṣodarau pṛṣodarāḥ
Vocativepṛṣodara pṛṣodarau pṛṣodarāḥ
Accusativepṛṣodaram pṛṣodarau pṛṣodarān
Instrumentalpṛṣodareṇa pṛṣodarābhyām pṛṣodaraiḥ pṛṣodarebhiḥ
Dativepṛṣodarāya pṛṣodarābhyām pṛṣodarebhyaḥ
Ablativepṛṣodarāt pṛṣodarābhyām pṛṣodarebhyaḥ
Genitivepṛṣodarasya pṛṣodarayoḥ pṛṣodarāṇām
Locativepṛṣodare pṛṣodarayoḥ pṛṣodareṣu

Compound pṛṣodara -

Adverb -pṛṣodaram -pṛṣodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria