Declension table of ?pṛṣadvatā

Deva

FeminineSingularDualPlural
Nominativepṛṣadvatā pṛṣadvate pṛṣadvatāḥ
Vocativepṛṣadvate pṛṣadvate pṛṣadvatāḥ
Accusativepṛṣadvatām pṛṣadvate pṛṣadvatāḥ
Instrumentalpṛṣadvatayā pṛṣadvatābhyām pṛṣadvatābhiḥ
Dativepṛṣadvatāyai pṛṣadvatābhyām pṛṣadvatābhyaḥ
Ablativepṛṣadvatāyāḥ pṛṣadvatābhyām pṛṣadvatābhyaḥ
Genitivepṛṣadvatāyāḥ pṛṣadvatayoḥ pṛṣadvatānām
Locativepṛṣadvatāyām pṛṣadvatayoḥ pṛṣadvatāsu

Adverb -pṛṣadvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria