Declension table of ?pṛṣāta

Deva

NeuterSingularDualPlural
Nominativepṛṣātam pṛṣāte pṛṣātāni
Vocativepṛṣāta pṛṣāte pṛṣātāni
Accusativepṛṣātam pṛṣāte pṛṣātāni
Instrumentalpṛṣātena pṛṣātābhyām pṛṣātaiḥ
Dativepṛṣātāya pṛṣātābhyām pṛṣātebhyaḥ
Ablativepṛṣātāt pṛṣātābhyām pṛṣātebhyaḥ
Genitivepṛṣātasya pṛṣātayoḥ pṛṣātānām
Locativepṛṣāte pṛṣātayoḥ pṛṣāteṣu

Compound pṛṣāta -

Adverb -pṛṣātam -pṛṣātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria