Declension table of ?pṛṣṭivāhā

Deva

FeminineSingularDualPlural
Nominativepṛṣṭivāhā pṛṣṭivāhe pṛṣṭivāhāḥ
Vocativepṛṣṭivāhe pṛṣṭivāhe pṛṣṭivāhāḥ
Accusativepṛṣṭivāhām pṛṣṭivāhe pṛṣṭivāhāḥ
Instrumentalpṛṣṭivāhayā pṛṣṭivāhābhyām pṛṣṭivāhābhiḥ
Dativepṛṣṭivāhāyai pṛṣṭivāhābhyām pṛṣṭivāhābhyaḥ
Ablativepṛṣṭivāhāyāḥ pṛṣṭivāhābhyām pṛṣṭivāhābhyaḥ
Genitivepṛṣṭivāhāyāḥ pṛṣṭivāhayoḥ pṛṣṭivāhānām
Locativepṛṣṭivāhāyām pṛṣṭivāhayoḥ pṛṣṭivāhāsu

Adverb -pṛṣṭivāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria