Declension table of ?pṛṣṭivāh

Deva

MasculineSingularDualPlural
Nominativepṛṣṭivāṭ pṛṣṭivāhau pṛṣṭivāhaḥ
Vocativepṛṣṭivāṭ pṛṣṭivāhau pṛṣṭivāhaḥ
Accusativepṛṣṭivāham pṛṣṭivāhau pṛṣṭivāhaḥ
Instrumentalpṛṣṭivāhā pṛṣṭivāḍbhyām pṛṣṭivāḍbhiḥ
Dativepṛṣṭivāhe pṛṣṭivāḍbhyām pṛṣṭivāḍbhyaḥ
Ablativepṛṣṭivāhaḥ pṛṣṭivāḍbhyām pṛṣṭivāḍbhyaḥ
Genitivepṛṣṭivāhaḥ pṛṣṭivāhoḥ pṛṣṭivāhām
Locativepṛṣṭivāhi pṛṣṭivāhoḥ pṛṣṭivāṭsu

Compound pṛṣṭivāṭ -

Adverb -pṛṣṭivāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria