Declension table of ?pṛṣṭhya

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhyaḥ pṛṣṭhyau pṛṣṭhyāḥ
Vocativepṛṣṭhya pṛṣṭhyau pṛṣṭhyāḥ
Accusativepṛṣṭhyam pṛṣṭhyau pṛṣṭhyān
Instrumentalpṛṣṭhyena pṛṣṭhyābhyām pṛṣṭhyaiḥ pṛṣṭhyebhiḥ
Dativepṛṣṭhyāya pṛṣṭhyābhyām pṛṣṭhyebhyaḥ
Ablativepṛṣṭhyāt pṛṣṭhyābhyām pṛṣṭhyebhyaḥ
Genitivepṛṣṭhyasya pṛṣṭhyayoḥ pṛṣṭhyānām
Locativepṛṣṭhye pṛṣṭhyayoḥ pṛṣṭhyeṣu

Compound pṛṣṭhya -

Adverb -pṛṣṭhyam -pṛṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria