Declension table of ?pṛṣṭhemukha

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhemukham pṛṣṭhemukhe pṛṣṭhemukhāni
Vocativepṛṣṭhemukha pṛṣṭhemukhe pṛṣṭhemukhāni
Accusativepṛṣṭhemukham pṛṣṭhemukhe pṛṣṭhemukhāni
Instrumentalpṛṣṭhemukhena pṛṣṭhemukhābhyām pṛṣṭhemukhaiḥ
Dativepṛṣṭhemukhāya pṛṣṭhemukhābhyām pṛṣṭhemukhebhyaḥ
Ablativepṛṣṭhemukhāt pṛṣṭhemukhābhyām pṛṣṭhemukhebhyaḥ
Genitivepṛṣṭhemukhasya pṛṣṭhemukhayoḥ pṛṣṭhemukhānām
Locativepṛṣṭhemukhe pṛṣṭhemukhayoḥ pṛṣṭhemukheṣu

Compound pṛṣṭhemukha -

Adverb -pṛṣṭhemukham -pṛṣṭhemukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria