Declension table of ?pṛṣṭhaśveta

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhaśvetaḥ pṛṣṭhaśvetau pṛṣṭhaśvetāḥ
Vocativepṛṣṭhaśveta pṛṣṭhaśvetau pṛṣṭhaśvetāḥ
Accusativepṛṣṭhaśvetam pṛṣṭhaśvetau pṛṣṭhaśvetān
Instrumentalpṛṣṭhaśvetena pṛṣṭhaśvetābhyām pṛṣṭhaśvetaiḥ pṛṣṭhaśvetebhiḥ
Dativepṛṣṭhaśvetāya pṛṣṭhaśvetābhyām pṛṣṭhaśvetebhyaḥ
Ablativepṛṣṭhaśvetāt pṛṣṭhaśvetābhyām pṛṣṭhaśvetebhyaḥ
Genitivepṛṣṭhaśvetasya pṛṣṭhaśvetayoḥ pṛṣṭhaśvetānām
Locativepṛṣṭhaśvete pṛṣṭhaśvetayoḥ pṛṣṭhaśveteṣu

Compound pṛṣṭhaśveta -

Adverb -pṛṣṭhaśvetam -pṛṣṭhaśvetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria