Declension table of ?pṛṣṭhaśikhara

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhaśikharaḥ pṛṣṭhaśikharau pṛṣṭhaśikharāḥ
Vocativepṛṣṭhaśikhara pṛṣṭhaśikharau pṛṣṭhaśikharāḥ
Accusativepṛṣṭhaśikharam pṛṣṭhaśikharau pṛṣṭhaśikharān
Instrumentalpṛṣṭhaśikhareṇa pṛṣṭhaśikharābhyām pṛṣṭhaśikharaiḥ pṛṣṭhaśikharebhiḥ
Dativepṛṣṭhaśikharāya pṛṣṭhaśikharābhyām pṛṣṭhaśikharebhyaḥ
Ablativepṛṣṭhaśikharāt pṛṣṭhaśikharābhyām pṛṣṭhaśikharebhyaḥ
Genitivepṛṣṭhaśikharasya pṛṣṭhaśikharayoḥ pṛṣṭhaśikharāṇām
Locativepṛṣṭhaśikhare pṛṣṭhaśikharayoḥ pṛṣṭhaśikhareṣu

Compound pṛṣṭhaśikhara -

Adverb -pṛṣṭhaśikharam -pṛṣṭhaśikharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria