Declension table of ?pṛṣṭhaśamanīya

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhaśamanīyaḥ pṛṣṭhaśamanīyau pṛṣṭhaśamanīyāḥ
Vocativepṛṣṭhaśamanīya pṛṣṭhaśamanīyau pṛṣṭhaśamanīyāḥ
Accusativepṛṣṭhaśamanīyam pṛṣṭhaśamanīyau pṛṣṭhaśamanīyān
Instrumentalpṛṣṭhaśamanīyena pṛṣṭhaśamanīyābhyām pṛṣṭhaśamanīyaiḥ pṛṣṭhaśamanīyebhiḥ
Dativepṛṣṭhaśamanīyāya pṛṣṭhaśamanīyābhyām pṛṣṭhaśamanīyebhyaḥ
Ablativepṛṣṭhaśamanīyāt pṛṣṭhaśamanīyābhyām pṛṣṭhaśamanīyebhyaḥ
Genitivepṛṣṭhaśamanīyasya pṛṣṭhaśamanīyayoḥ pṛṣṭhaśamanīyānām
Locativepṛṣṭhaśamanīye pṛṣṭhaśamanīyayoḥ pṛṣṭhaśamanīyeṣu

Compound pṛṣṭhaśamanīya -

Adverb -pṛṣṭhaśamanīyam -pṛṣṭhaśamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria