Declension table of ?pṛṣṭhayāna

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhayānam pṛṣṭhayāne pṛṣṭhayānāni
Vocativepṛṣṭhayāna pṛṣṭhayāne pṛṣṭhayānāni
Accusativepṛṣṭhayānam pṛṣṭhayāne pṛṣṭhayānāni
Instrumentalpṛṣṭhayānena pṛṣṭhayānābhyām pṛṣṭhayānaiḥ
Dativepṛṣṭhayānāya pṛṣṭhayānābhyām pṛṣṭhayānebhyaḥ
Ablativepṛṣṭhayānāt pṛṣṭhayānābhyām pṛṣṭhayānebhyaḥ
Genitivepṛṣṭhayānasya pṛṣṭhayānayoḥ pṛṣṭhayānānām
Locativepṛṣṭhayāne pṛṣṭhayānayoḥ pṛṣṭhayāneṣu

Compound pṛṣṭhayāna -

Adverb -pṛṣṭhayānam -pṛṣṭhayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria