Declension table of ?pṛṣṭhatāpa

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhatāpaḥ pṛṣṭhatāpau pṛṣṭhatāpāḥ
Vocativepṛṣṭhatāpa pṛṣṭhatāpau pṛṣṭhatāpāḥ
Accusativepṛṣṭhatāpam pṛṣṭhatāpau pṛṣṭhatāpān
Instrumentalpṛṣṭhatāpena pṛṣṭhatāpābhyām pṛṣṭhatāpaiḥ pṛṣṭhatāpebhiḥ
Dativepṛṣṭhatāpāya pṛṣṭhatāpābhyām pṛṣṭhatāpebhyaḥ
Ablativepṛṣṭhatāpāt pṛṣṭhatāpābhyām pṛṣṭhatāpebhyaḥ
Genitivepṛṣṭhatāpasya pṛṣṭhatāpayoḥ pṛṣṭhatāpānām
Locativepṛṣṭhatāpe pṛṣṭhatāpayoḥ pṛṣṭhatāpeṣu

Compound pṛṣṭhatāpa -

Adverb -pṛṣṭhatāpam -pṛṣṭhatāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria