Declension table of ?pṛṣṭhalagna

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhalagnam pṛṣṭhalagne pṛṣṭhalagnāni
Vocativepṛṣṭhalagna pṛṣṭhalagne pṛṣṭhalagnāni
Accusativepṛṣṭhalagnam pṛṣṭhalagne pṛṣṭhalagnāni
Instrumentalpṛṣṭhalagnena pṛṣṭhalagnābhyām pṛṣṭhalagnaiḥ
Dativepṛṣṭhalagnāya pṛṣṭhalagnābhyām pṛṣṭhalagnebhyaḥ
Ablativepṛṣṭhalagnāt pṛṣṭhalagnābhyām pṛṣṭhalagnebhyaḥ
Genitivepṛṣṭhalagnasya pṛṣṭhalagnayoḥ pṛṣṭhalagnānām
Locativepṛṣṭhalagne pṛṣṭhalagnayoḥ pṛṣṭhalagneṣu

Compound pṛṣṭhalagna -

Adverb -pṛṣṭhalagnam -pṛṣṭhalagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria