Declension table of ?pṛṣṭhalagna

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhalagnaḥ pṛṣṭhalagnau pṛṣṭhalagnāḥ
Vocativepṛṣṭhalagna pṛṣṭhalagnau pṛṣṭhalagnāḥ
Accusativepṛṣṭhalagnam pṛṣṭhalagnau pṛṣṭhalagnān
Instrumentalpṛṣṭhalagnena pṛṣṭhalagnābhyām pṛṣṭhalagnaiḥ pṛṣṭhalagnebhiḥ
Dativepṛṣṭhalagnāya pṛṣṭhalagnābhyām pṛṣṭhalagnebhyaḥ
Ablativepṛṣṭhalagnāt pṛṣṭhalagnābhyām pṛṣṭhalagnebhyaḥ
Genitivepṛṣṭhalagnasya pṛṣṭhalagnayoḥ pṛṣṭhalagnānām
Locativepṛṣṭhalagne pṛṣṭhalagnayoḥ pṛṣṭhalagneṣu

Compound pṛṣṭhalagna -

Adverb -pṛṣṭhalagnam -pṛṣṭhalagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria