Declension table of ?pṛṣṭhahoma

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhahomaḥ pṛṣṭhahomau pṛṣṭhahomāḥ
Vocativepṛṣṭhahoma pṛṣṭhahomau pṛṣṭhahomāḥ
Accusativepṛṣṭhahomam pṛṣṭhahomau pṛṣṭhahomān
Instrumentalpṛṣṭhahomena pṛṣṭhahomābhyām pṛṣṭhahomaiḥ pṛṣṭhahomebhiḥ
Dativepṛṣṭhahomāya pṛṣṭhahomābhyām pṛṣṭhahomebhyaḥ
Ablativepṛṣṭhahomāt pṛṣṭhahomābhyām pṛṣṭhahomebhyaḥ
Genitivepṛṣṭhahomasya pṛṣṭhahomayoḥ pṛṣṭhahomānām
Locativepṛṣṭhahome pṛṣṭhahomayoḥ pṛṣṭhahomeṣu

Compound pṛṣṭhahoma -

Adverb -pṛṣṭhahomam -pṛṣṭhahomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria