Declension table of ?pṛṣṭhagranthi_ā

Deva

FeminineSingularDualPlural
Nominativepṛṣṭhagranthi_ā pṛṣṭhagranthi_e pṛṣṭhagranthi_āḥ
Vocativepṛṣṭhagranthi_e pṛṣṭhagranthi_e pṛṣṭhagranthi_āḥ
Accusativepṛṣṭhagranthi_ām pṛṣṭhagranthi_e pṛṣṭhagranthi_āḥ
Instrumentalpṛṣṭhagranthi_ayā pṛṣṭhagranthi_ābhyām pṛṣṭhagranthi_ābhiḥ
Dativepṛṣṭhagranthi_āyai pṛṣṭhagranthi_ābhyām pṛṣṭhagranthi_ābhyaḥ
Ablativepṛṣṭhagranthi_āyāḥ pṛṣṭhagranthi_ābhyām pṛṣṭhagranthi_ābhyaḥ
Genitivepṛṣṭhagranthi_āyāḥ pṛṣṭhagranthi_ayoḥ pṛṣṭhagranthi_ānām
Locativepṛṣṭhagranthi_āyām pṛṣṭhagranthi_ayoḥ pṛṣṭhagranthi_āsu

Adverb -pṛṣṭhagranthi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria