Declension table of ?pṛṣṭhagāminī

Deva

FeminineSingularDualPlural
Nominativepṛṣṭhagāminī pṛṣṭhagāminyau pṛṣṭhagāminyaḥ
Vocativepṛṣṭhagāmini pṛṣṭhagāminyau pṛṣṭhagāminyaḥ
Accusativepṛṣṭhagāminīm pṛṣṭhagāminyau pṛṣṭhagāminīḥ
Instrumentalpṛṣṭhagāminyā pṛṣṭhagāminībhyām pṛṣṭhagāminībhiḥ
Dativepṛṣṭhagāminyai pṛṣṭhagāminībhyām pṛṣṭhagāminībhyaḥ
Ablativepṛṣṭhagāminyāḥ pṛṣṭhagāminībhyām pṛṣṭhagāminībhyaḥ
Genitivepṛṣṭhagāminyāḥ pṛṣṭhagāminyoḥ pṛṣṭhagāminīnām
Locativepṛṣṭhagāminyām pṛṣṭhagāminyoḥ pṛṣṭhagāminīṣu

Compound pṛṣṭhagāmini - pṛṣṭhagāminī -

Adverb -pṛṣṭhagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria