Declension table of ?pṛṣṭhaga

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhagaḥ pṛṣṭhagau pṛṣṭhagāḥ
Vocativepṛṣṭhaga pṛṣṭhagau pṛṣṭhagāḥ
Accusativepṛṣṭhagam pṛṣṭhagau pṛṣṭhagān
Instrumentalpṛṣṭhagena pṛṣṭhagābhyām pṛṣṭhagaiḥ pṛṣṭhagebhiḥ
Dativepṛṣṭhagāya pṛṣṭhagābhyām pṛṣṭhagebhyaḥ
Ablativepṛṣṭhagāt pṛṣṭhagābhyām pṛṣṭhagebhyaḥ
Genitivepṛṣṭhagasya pṛṣṭhagayoḥ pṛṣṭhagānām
Locativepṛṣṭhage pṛṣṭhagayoḥ pṛṣṭhageṣu

Compound pṛṣṭhaga -

Adverb -pṛṣṭhagam -pṛṣṭhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria