Declension table of ?pṛṣṭhadṛṣṭi

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhadṛṣṭiḥ pṛṣṭhadṛṣṭī pṛṣṭhadṛṣṭayaḥ
Vocativepṛṣṭhadṛṣṭe pṛṣṭhadṛṣṭī pṛṣṭhadṛṣṭayaḥ
Accusativepṛṣṭhadṛṣṭim pṛṣṭhadṛṣṭī pṛṣṭhadṛṣṭīn
Instrumentalpṛṣṭhadṛṣṭinā pṛṣṭhadṛṣṭibhyām pṛṣṭhadṛṣṭibhiḥ
Dativepṛṣṭhadṛṣṭaye pṛṣṭhadṛṣṭibhyām pṛṣṭhadṛṣṭibhyaḥ
Ablativepṛṣṭhadṛṣṭeḥ pṛṣṭhadṛṣṭibhyām pṛṣṭhadṛṣṭibhyaḥ
Genitivepṛṣṭhadṛṣṭeḥ pṛṣṭhadṛṣṭyoḥ pṛṣṭhadṛṣṭīnām
Locativepṛṣṭhadṛṣṭau pṛṣṭhadṛṣṭyoḥ pṛṣṭhadṛṣṭiṣu

Compound pṛṣṭhadṛṣṭi -

Adverb -pṛṣṭhadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria