Declension table of ?pṛṣṭhabhūmi

Deva

FeminineSingularDualPlural
Nominativepṛṣṭhabhūmiḥ pṛṣṭhabhūmī pṛṣṭhabhūmayaḥ
Vocativepṛṣṭhabhūme pṛṣṭhabhūmī pṛṣṭhabhūmayaḥ
Accusativepṛṣṭhabhūmim pṛṣṭhabhūmī pṛṣṭhabhūmīḥ
Instrumentalpṛṣṭhabhūmyā pṛṣṭhabhūmibhyām pṛṣṭhabhūmibhiḥ
Dativepṛṣṭhabhūmyai pṛṣṭhabhūmaye pṛṣṭhabhūmibhyām pṛṣṭhabhūmibhyaḥ
Ablativepṛṣṭhabhūmyāḥ pṛṣṭhabhūmeḥ pṛṣṭhabhūmibhyām pṛṣṭhabhūmibhyaḥ
Genitivepṛṣṭhabhūmyāḥ pṛṣṭhabhūmeḥ pṛṣṭhabhūmyoḥ pṛṣṭhabhūmīnām
Locativepṛṣṭhabhūmyām pṛṣṭhabhūmau pṛṣṭhabhūmyoḥ pṛṣṭhabhūmiṣu

Compound pṛṣṭhabhūmi -

Adverb -pṛṣṭhabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria