Declension table of ?pṛṣṭhabhaṅga

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhabhaṅgaḥ pṛṣṭhabhaṅgau pṛṣṭhabhaṅgāḥ
Vocativepṛṣṭhabhaṅga pṛṣṭhabhaṅgau pṛṣṭhabhaṅgāḥ
Accusativepṛṣṭhabhaṅgam pṛṣṭhabhaṅgau pṛṣṭhabhaṅgān
Instrumentalpṛṣṭhabhaṅgena pṛṣṭhabhaṅgābhyām pṛṣṭhabhaṅgaiḥ pṛṣṭhabhaṅgebhiḥ
Dativepṛṣṭhabhaṅgāya pṛṣṭhabhaṅgābhyām pṛṣṭhabhaṅgebhyaḥ
Ablativepṛṣṭhabhaṅgāt pṛṣṭhabhaṅgābhyām pṛṣṭhabhaṅgebhyaḥ
Genitivepṛṣṭhabhaṅgasya pṛṣṭhabhaṅgayoḥ pṛṣṭhabhaṅgānām
Locativepṛṣṭhabhaṅge pṛṣṭhabhaṅgayoḥ pṛṣṭhabhaṅgeṣu

Compound pṛṣṭhabhaṅga -

Adverb -pṛṣṭhabhaṅgam -pṛṣṭhabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria