Declension table of ?pṛṣṭhānugāmin

Deva

NeuterSingularDualPlural
Nominativepṛṣṭhānugāmi pṛṣṭhānugāminī pṛṣṭhānugāmīni
Vocativepṛṣṭhānugāmin pṛṣṭhānugāmi pṛṣṭhānugāminī pṛṣṭhānugāmīni
Accusativepṛṣṭhānugāmi pṛṣṭhānugāminī pṛṣṭhānugāmīni
Instrumentalpṛṣṭhānugāminā pṛṣṭhānugāmibhyām pṛṣṭhānugāmibhiḥ
Dativepṛṣṭhānugāmine pṛṣṭhānugāmibhyām pṛṣṭhānugāmibhyaḥ
Ablativepṛṣṭhānugāminaḥ pṛṣṭhānugāmibhyām pṛṣṭhānugāmibhyaḥ
Genitivepṛṣṭhānugāminaḥ pṛṣṭhānugāminoḥ pṛṣṭhānugāminām
Locativepṛṣṭhānugāmini pṛṣṭhānugāminoḥ pṛṣṭhānugāmiṣu

Compound pṛṣṭhānugāmi -

Adverb -pṛṣṭhānugāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria