Declension table of ?pṛṣṭhāṣṭhīla

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhāṣṭhīlaḥ pṛṣṭhāṣṭhīlau pṛṣṭhāṣṭhīlāḥ
Vocativepṛṣṭhāṣṭhīla pṛṣṭhāṣṭhīlau pṛṣṭhāṣṭhīlāḥ
Accusativepṛṣṭhāṣṭhīlam pṛṣṭhāṣṭhīlau pṛṣṭhāṣṭhīlān
Instrumentalpṛṣṭhāṣṭhīlena pṛṣṭhāṣṭhīlābhyām pṛṣṭhāṣṭhīlaiḥ pṛṣṭhāṣṭhīlebhiḥ
Dativepṛṣṭhāṣṭhīlāya pṛṣṭhāṣṭhīlābhyām pṛṣṭhāṣṭhīlebhyaḥ
Ablativepṛṣṭhāṣṭhīlāt pṛṣṭhāṣṭhīlābhyām pṛṣṭhāṣṭhīlebhyaḥ
Genitivepṛṣṭhāṣṭhīlasya pṛṣṭhāṣṭhīlayoḥ pṛṣṭhāṣṭhīlānām
Locativepṛṣṭhāṣṭhīle pṛṣṭhāṣṭhīlayoḥ pṛṣṭhāṣṭhīleṣu

Compound pṛṣṭhāṣṭhīla -

Adverb -pṛṣṭhāṣṭhīlam -pṛṣṭhāṣṭhīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria