Declension table of ?pṛṣṭaparṇī

Deva

FeminineSingularDualPlural
Nominativepṛṣṭaparṇī pṛṣṭaparṇyau pṛṣṭaparṇyaḥ
Vocativepṛṣṭaparṇi pṛṣṭaparṇyau pṛṣṭaparṇyaḥ
Accusativepṛṣṭaparṇīm pṛṣṭaparṇyau pṛṣṭaparṇīḥ
Instrumentalpṛṣṭaparṇyā pṛṣṭaparṇībhyām pṛṣṭaparṇībhiḥ
Dativepṛṣṭaparṇyai pṛṣṭaparṇībhyām pṛṣṭaparṇībhyaḥ
Ablativepṛṣṭaparṇyāḥ pṛṣṭaparṇībhyām pṛṣṭaparṇībhyaḥ
Genitivepṛṣṭaparṇyāḥ pṛṣṭaparṇyoḥ pṛṣṭaparṇīnām
Locativepṛṣṭaparṇyām pṛṣṭaparṇyoḥ pṛṣṭaparṇīṣu

Compound pṛṣṭaparṇi - pṛṣṭaparṇī -

Adverb -pṛṣṭaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria