Declension table of ?pṛṣṭabandhu

Deva

NeuterSingularDualPlural
Nominativepṛṣṭabandhu pṛṣṭabandhunī pṛṣṭabandhūni
Vocativepṛṣṭabandhu pṛṣṭabandhunī pṛṣṭabandhūni
Accusativepṛṣṭabandhu pṛṣṭabandhunī pṛṣṭabandhūni
Instrumentalpṛṣṭabandhunā pṛṣṭabandhubhyām pṛṣṭabandhubhiḥ
Dativepṛṣṭabandhune pṛṣṭabandhubhyām pṛṣṭabandhubhyaḥ
Ablativepṛṣṭabandhunaḥ pṛṣṭabandhubhyām pṛṣṭabandhubhyaḥ
Genitivepṛṣṭabandhunaḥ pṛṣṭabandhunoḥ pṛṣṭabandhūnām
Locativepṛṣṭabandhuni pṛṣṭabandhunoḥ pṛṣṭabandhuṣu

Compound pṛṣṭabandhu -

Adverb -pṛṣṭabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria