Declension table of pṛṣṇi

Deva

FeminineSingularDualPlural
Nominativepṛṣṇiḥ pṛṣṇī pṛṣṇayaḥ
Vocativepṛṣṇe pṛṣṇī pṛṣṇayaḥ
Accusativepṛṣṇim pṛṣṇī pṛṣṇīḥ
Instrumentalpṛṣṇyā pṛṣṇibhyām pṛṣṇibhiḥ
Dativepṛṣṇyai pṛṣṇaye pṛṣṇibhyām pṛṣṇibhyaḥ
Ablativepṛṣṇyāḥ pṛṣṇeḥ pṛṣṇibhyām pṛṣṇibhyaḥ
Genitivepṛṣṇyāḥ pṛṣṇeḥ pṛṣṇyoḥ pṛṣṇīnām
Locativepṛṣṇyām pṛṣṇau pṛṣṇyoḥ pṛṣṇiṣu

Compound pṛṣṇi -

Adverb -pṛṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria