Declension table of ota

Deva

NeuterSingularDualPlural
Nominativeotam ote otāni
Vocativeota ote otāni
Accusativeotam ote otāni
Instrumentalotena otābhyām otaiḥ
Dativeotāya otābhyām otebhyaḥ
Ablativeotāt otābhyām otebhyaḥ
Genitiveotasya otayoḥ otānām
Locativeote otayoḥ oteṣu

Compound ota -

Adverb -otam -otāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria