Declension table of ?ojodātama

Deva

NeuterSingularDualPlural
Nominativeojodātamam ojodātame ojodātamāni
Vocativeojodātama ojodātame ojodātamāni
Accusativeojodātamam ojodātame ojodātamāni
Instrumentalojodātamena ojodātamābhyām ojodātamaiḥ
Dativeojodātamāya ojodātamābhyām ojodātamebhyaḥ
Ablativeojodātamāt ojodātamābhyām ojodātamebhyaḥ
Genitiveojodātamasya ojodātamayoḥ ojodātamānām
Locativeojodātame ojodātamayoḥ ojodātameṣu

Compound ojodātama -

Adverb -ojodātamam -ojodātamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria