Declension table of ?ojīyasā

Deva

FeminineSingularDualPlural
Nominativeojīyasā ojīyase ojīyasāḥ
Vocativeojīyase ojīyase ojīyasāḥ
Accusativeojīyasām ojīyase ojīyasāḥ
Instrumentalojīyasayā ojīyasābhyām ojīyasābhiḥ
Dativeojīyasāyai ojīyasābhyām ojīyasābhyaḥ
Ablativeojīyasāyāḥ ojīyasābhyām ojīyasābhyaḥ
Genitiveojīyasāyāḥ ojīyasayoḥ ojīyasānām
Locativeojīyasāyām ojīyasayoḥ ojīyasāsu

Adverb -ojīyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria