Declension table of ?odanika

Deva

NeuterSingularDualPlural
Nominativeodanikam odanike odanikāni
Vocativeodanika odanike odanikāni
Accusativeodanikam odanike odanikāni
Instrumentalodanikena odanikābhyām odanikaiḥ
Dativeodanikāya odanikābhyām odanikebhyaḥ
Ablativeodanikāt odanikābhyām odanikebhyaḥ
Genitiveodanikasya odanikayoḥ odanikānām
Locativeodanike odanikayoḥ odanikeṣu

Compound odanika -

Adverb -odanikam -odanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria