Declension table of ?oṣiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeoṣiṣṭhā oṣiṣṭhe oṣiṣṭhāḥ
Vocativeoṣiṣṭhe oṣiṣṭhe oṣiṣṭhāḥ
Accusativeoṣiṣṭhām oṣiṣṭhe oṣiṣṭhāḥ
Instrumentaloṣiṣṭhayā oṣiṣṭhābhyām oṣiṣṭhābhiḥ
Dativeoṣiṣṭhāyai oṣiṣṭhābhyām oṣiṣṭhābhyaḥ
Ablativeoṣiṣṭhāyāḥ oṣiṣṭhābhyām oṣiṣṭhābhyaḥ
Genitiveoṣiṣṭhāyāḥ oṣiṣṭhayoḥ oṣiṣṭhānām
Locativeoṣiṣṭhāyām oṣiṣṭhayoḥ oṣiṣṭhāsu

Adverb -oṣiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria