Declension table of ?oṣadāvan

Deva

NeuterSingularDualPlural
Nominativeoṣadāva oṣadāvnī oṣadāvanī oṣadāvāni
Vocativeoṣadāvan oṣadāva oṣadāvnī oṣadāvanī oṣadāvāni
Accusativeoṣadāva oṣadāvnī oṣadāvanī oṣadāvāni
Instrumentaloṣadāvnā oṣadāvabhyām oṣadāvabhiḥ
Dativeoṣadāvne oṣadāvabhyām oṣadāvabhyaḥ
Ablativeoṣadāvnaḥ oṣadāvabhyām oṣadāvabhyaḥ
Genitiveoṣadāvnaḥ oṣadāvnoḥ oṣadāvnām
Locativeoṣadāvni oṣadāvani oṣadāvnoḥ oṣadāvasu

Compound oṣadāva -

Adverb -oṣadāva -oṣadāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria