Declension table of ?oṣṭhopamaphalā

Deva

FeminineSingularDualPlural
Nominativeoṣṭhopamaphalā oṣṭhopamaphale oṣṭhopamaphalāḥ
Vocativeoṣṭhopamaphale oṣṭhopamaphale oṣṭhopamaphalāḥ
Accusativeoṣṭhopamaphalām oṣṭhopamaphale oṣṭhopamaphalāḥ
Instrumentaloṣṭhopamaphalayā oṣṭhopamaphalābhyām oṣṭhopamaphalābhiḥ
Dativeoṣṭhopamaphalāyai oṣṭhopamaphalābhyām oṣṭhopamaphalābhyaḥ
Ablativeoṣṭhopamaphalāyāḥ oṣṭhopamaphalābhyām oṣṭhopamaphalābhyaḥ
Genitiveoṣṭhopamaphalāyāḥ oṣṭhopamaphalayoḥ oṣṭhopamaphalānām
Locativeoṣṭhopamaphalāyām oṣṭhopamaphalayoḥ oṣṭhopamaphalāsu

Adverb -oṣṭhopamaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria